Tumgik
#janeti
Note
Characters: Jane Darling x Shanti Fandoms: Peter Pan 2 : return to Neverland and The Jungle Book 1 and 2 Relationship: Romantic
Tumblr media
Characters: Shanti x Jane Darling
Fandoms: Jungle Book | Peter Pan
Relationship: Romantic
Submitted by @casinotrio1965
Considering Jane is only from a sequel (as far as I know), I'll accept this as a crossover. Girl probably ain't getting anymore love from Disney so..
Also, I don't know Shanti, so I wouldn't know if she's still in stuff.
9 notes · View notes
opalescent-apples · 1 year
Text
Trollstuck Jane
Tumblr media
Last but not least, just in time for 4/13: Trollstuck Jane! She's called Janeti Crockr.
A teal blood with a gill mutation who would have been culled---if not for the way she was curled up against the grub heiress who the Condesce decided to raise (I am so tempted to draw them as grubs).
The gills, as it turns out, were a plus: Janeti is a trainee legislacerator and a brilliant close guard for Feferi. The false fins were a gift from Feferi, so she would feel less left out among sea dwellers.
(I was partially inspired by the Crow Strider AU and other works where the Condesce is a mother figure to the Crocker and Egbert girls).
18 notes · View notes
cor-ardens-archive · 1 year
Note
do you mind saying what the excerpt about the masked identity of the perpetrator in memory ie “it might be the devil” was from?
i was going to make a proper post of it later when i get to my computer and cite the author, sorry! but it's from Victimized Daughters: Incest and the Development of the Female Self, by Janeti Lebman Jacobs (this isn't necessarily a rec, i reserve judgdment until i'm done with the book)
7 notes · View notes
eternaljonathan · 7 months
Photo
Tumblr media
Disgaea Janet
I mean she's right. Disgaea fan service is nice, but the lady's outfits don't always make sense sometimes
Posted using PostyBirb
0 notes
aprils-fine-buys-1 · 1 year
Link
Check out this listing I just added to my Poshmark closet: Fashion Nova Across The Sky Skirt Set.
0 notes
babyawacs · 2 years
Text
@beckyquick @jchatterleycnn @jacksonhole @wef @imf #janety ellen #hearing @federalreserve @fedny @bankofengland @ecb @ny times @theeconomist @economics @wsj @ft @business 1 the se are artifical priceshocks not centralbankpoilicy mistakes
@beckyquick @jchatterleycnn @jacksonhole @wef @imf #janety ellen #hearing @federalreserve @fedny @bankofengland @ecb @ny times @theeconomist @economics @wsj @ft @business 1 the se are artifical priceshocks not centralbankpoilicy mistakes
@beckyquick @jchatterleycnn @jacksonhole @wef @imf #janetyellen #hearing @federalreserve @fedny @bankofengland @ecb @nytimes @theeconomist @economics @wsj @ft @business 1 these are artifical priceshocks not centralbankpoilicy mistakes 2 these artificial priceshocks d o hit a moneyillusion monetarypolicy fixing covert stagflation for more than adecade maybe twodecades covert stagflation…
View On WordPress
0 notes
nerdcorp · 6 years
Photo
Tumblr media Tumblr media Tumblr media Tumblr media Tumblr media
Your Woman Crush Weekly is Janet Varney!
The 42 year old actress is from Tuscan, Arizona and is a graduate of San Francisco State University.  Though how a city can be a state university is anyone’s guess. She started working in 2003 on the low budget film Stuck. 
She started gaining some mainstream appeal across television, gues starring in shows How I Met Your Mother Entourage, Bones, Better off Ted, Hot in Cleveland, and Psych. 
Varney also starred in the direct-to-DVD sequel, Still Waiting... 
She’s developed into a very popular and well liked comedy actress, featuring in series like Comedy Bang Bang, You’re the Worst and Maron. 
Her big break so far has been on IFC’s Stan Against Evil.  She co-stars with John C. McGinley in a horror comedy about a sheriff and a retired sheriff fighting against demons and the spirits of witches. 
She’s incredibly funny, super talented, and of course amazingly gorgeous.  So for all these reasons and more, she’s your Woman Crush for this Week.
1 note · View note
Text
234 Sita Ji's Conditions
234 Sita Ji’s Conditions
“Sita Swayamvar”This is Sita Swayamvar, Sita ji selects herself, chooses. No one is authority over devotion. Only one who fulfills the conditions of Sita attains devotion.Whoever fulfilled her conditions, only he got devotion, knew Bhagwan Ram and became Ram itself.“Jaanat tumahi tumahi ho jayi”There the drop meets the ocean and becomes the ocean. “Brahm janeti bhrahmaiv bhavti”Humans like Ravan,…
Tumblr media
View On WordPress
0 notes
apenasintovida · 4 years
Text
E monte, Janetie
Cavalgue, Davie
E sua primeira parada será
O fundo do Lago Cavie.
Tambores do Outono - Diana Gabaldon
🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸
0 notes
jessereimer · 5 years
Photo
Tumblr media
Bedroom Wallpaper Designs For Bedrooms Bedroom The Janeti https://ift.tt/2OUOSaD
0 notes
maxa-postrophe · 7 years
Photo
Tumblr media
Janetis by Maxa-art
Commission for Sylesis.
106 notes · View notes
souzzaleo-blog · 6 years
Photo
Tumblr media
A amizade dá mais alegria à vida, pois um sorriso é mais intenso quando é compartilhado com amigos. #janety #instagood #happybirthday #photography #cute (em São Paulo, Brazil)
0 notes
phamthituong · 4 years
Text
16. Indriyapaccayo
16. Indriyapaccayo
Tividho indriyapaccayo sahajātindriyapaccayo pure jātindriyapaccayo rūpajīvitindriyapaccayo.
Tattha pannarasindriyadhammā sahajātindriyapaccayo nāma, jīvitindriyaṃ manindriyaṃ sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriyanti. Tehi sahajātā cittacetasikadhammā ca rūpadhammā ca tassa paccayuppannā.
Pañcindriyarūpāni purejātindriyapaccayo, cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. Pañcaviññāṇacitta cetasika dhammā tassa paccayuppannā.
Ekaṃ rūpajīvitindriyaṃ rūpajīvitindriyapaccayo. Sabbāni kammaja rūpāni jīvitarūpavajjitāni tassa paccayuppannāni.
Kenaṭṭhena indriyanti. Issariyaṭṭhena indriyaṃ. Tattha kattha issariyanti. Attano attano paccayuppannesu dhammesu issariyaṃ. Kasmiṃ kasmiṃ kicce issariyanti . Attano attano kicce issariyaṃ. Nāmajīvitaṃ sampayuttadhammānaṃ jīvanakicce issariyaṃ. Jīvanakicceti āyuvaḍḍhanakicce, santatiṭhitiyā cirakālaṭhitikicceti attho. Manindriyaṃ ārammaṇaggahaṇakicce sampayuttadhammānaṃ issariyaṃ. Avaseso indriyaṭṭho pubbe indriyayamakadīpaniyaṃ vuttoyeva.
Ettha vadeyya, dve itthindriyapurisindriyadhammā indriyabhūtā samānāpi kasmā indriyapaccaye visuṃ na gahitāti. Paccayakiccassa abhāvato. Tividhañhi paccayakiccaṃ jananakiccañca upatthambhanakiccañca anupālanakiccañca. Tattha yo paccayo paccayuppannadhammassa uppādāya paccayo hoti, yasmiṃ asati paccayuppanno dhammo na uppajjati, tassa paccayakiccaṃ jananakiccaṃ nāma. Yathā anantarapaccayo. Yo paccayo paccayuppannadhammassa ṭhitiyā ca vuḍḍhiyā ca viruḷhiyā ca paccayo hoti, yasmiṃ asati paccayuppanno dhammo na tiṭṭhati na vaḍḍhati na virūhati, tassa paccayakiccaṃ upatthambhanakiccaṃ nāma. Yathā pacchājātapaccayo. Yo paccayo paccayuppannassa dhammassa pavattiyā paccayo hoti, yena vinā paccayuppanno dhammo cirakālaṃ na pavattati, santati gamanaṃ chijjati, tassa paccaya kiccaṃ anupālanakiccaṃ nāma. Yathā rūpa jīvitindriyapaccayo. Ete pana dve indriyadhammā tesu tīsu paccaya kiccesu ekakiccaṃpi nasādhenti, tasmā ete dve dhammā indriya paccaye visuṃ na gahitāti.
Etaṃ sante ete dve dhammā indriyātipi na vattabbāti. No na vattabbā. Kasmā. Indriyakiccasabbhāvatoti. Kiṃ pana etesaṃ indriyakiccanti. Liṅganimittakuttaākappesu issaratā indriya kiccaṃ. Tathā hi yassa puggalassa paṭisandhikkhaṇe itthindriyarūpaṃ uppajjati, tassa santāne catūhi kammādīhi paccayehi uppannā pañcakkhandha dhammā itthibhāvāya pariṇamanti, so attabhāvo ekantena itthiliṅga itthinimitta itthikutta itthākappayutto hoti, no aññathā. Na ca itthindriyarūpaṃ te pañcakkhandhadhamme janeti, na ca upatthambhati, nāpi anupāleti, atha kho te dhammā attano attano paccayehi uppajjamānā evañcevañca uppajjantūti āṇaṃ ṭhapentaṃ viya tesu attano anubhāvaṃ pavatteti. Te ca dhammā tatheva uppajjanti, no aññathāti. Ayaṃ itthindriyarūpassa itthiliṅgādīsu issaratā. Esa nayo purisindriyarūpassa purisaliṅgādīsu issaratāyaṃ. Evaṃ ete dve dhammā liṅgādīsu indriyakicca sabbhāvato indriyā nāma hontīti.
Hadayavatthurūpaṃ pana dvinnaṃ viññāṇadhātūnaṃ nissayavatthukiccaṃ sādhayamānaṃpi tāsu indriyakiccaṃ na sādheti. Na hi bhāvita cittassa puggalassa hadayarūpe pasannevā appasanne vā jātepi manoviññāṇadhātuyo tadanuvattikā hontīti. Indriya paccayadīpanā niṭṭhitā.
from Theravada - Dhamma Bậc Giác Ngộ Chỉ Dạy Được Các Bậc Trưởng Lão Gìn Giữ & Lưu Truyền - Feed https://theravada.vn/16-indriyapaccayo/ from Theravada https://theravadavn.tumblr.com/post/625067713124073472
0 notes
theravadavn · 4 years
Text
16. Indriyapaccayo
16. Indriyapaccayo
Tividho indriyapaccayo sahajātindriyapaccayo pure jātindriyapaccayo rūpajīvitindriyapaccayo.
Tattha pannarasindriyadhammā sahajātindriyapaccayo nāma, jīvitindriyaṃ manindriyaṃ sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriyanti. Tehi sahajātā cittacetasikadhammā ca rūpadhammā ca tassa paccayuppannā.
Pañcindriyarūpāni purejātindriyapaccayo, cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. Pañcaviññāṇacitta cetasika dhammā tassa paccayuppannā.
Ekaṃ rūpajīvitindriyaṃ rūpajīvitindriyapaccayo. Sabbāni kammaja rūpāni jīvitarūpavajjitāni tassa paccayuppannāni.
Kenaṭṭhena indriyanti. Issariyaṭṭhena indriyaṃ. Tattha kattha issariyanti. Attano attano paccayuppannesu dhammesu issariyaṃ. Kasmiṃ kasmiṃ kicce issariyanti . Attano attano kicce issariyaṃ. Nāmajīvitaṃ sampayuttadhammānaṃ jīvanakicce issariyaṃ. Jīvanakicceti āyuvaḍḍhanakicce, santatiṭhitiyā cirakālaṭhitikicceti attho. Manindriyaṃ ārammaṇaggahaṇakicce sampayuttadhammānaṃ issariyaṃ. Avaseso indriyaṭṭho pubbe indriyayamakadīpaniyaṃ vuttoyeva.
Ettha vadeyya, dve itthindriyapurisindriyadhammā indriyabhūtā samānāpi kasmā indriyapaccaye visuṃ na gahitāti. Paccayakiccassa abhāvato. Tividhañhi paccayakiccaṃ jananakiccañca upatthambhanakiccañca anupālanakiccañca. Tattha yo paccayo paccayuppannadhammassa uppādāya paccayo hoti, yasmiṃ asati paccayuppanno dhammo na uppajjati, tassa paccayakiccaṃ jananakiccaṃ nāma. Yathā anantarapaccayo. Yo paccayo paccayuppannadhammassa ṭhitiyā ca vuḍḍhiyā ca viruḷhiyā ca paccayo hoti, yasmiṃ asati paccayuppanno dhammo na tiṭṭhati na vaḍḍhati na virūhati, tassa paccayakiccaṃ upatthambhanakiccaṃ nāma. Yathā pacchājātapaccayo. Yo paccayo paccayuppannassa dhammassa pavattiyā paccayo hoti, yena vinā paccayuppanno dhammo cirakālaṃ na pavattati, santati gamanaṃ chijjati, tassa paccaya kiccaṃ anupālanakiccaṃ nāma. Yathā rūpa jīvitindriyapaccayo. Ete pana dve indriyadhammā tesu tīsu paccaya kiccesu ekakiccaṃpi nasādhenti, tasmā ete dve dhammā indriya paccaye visuṃ na gahitāti.
Etaṃ sante ete dve dhammā indriyātipi na vattabbāti. No na vattabbā. Kasmā. Indriyakiccasabbhāvatoti. Kiṃ pana etesaṃ indriyakiccanti. Liṅganimittakuttaākappesu issaratā indriya kiccaṃ. Tathā hi yassa puggalassa paṭisandhikkhaṇe itthindriyarūpaṃ uppajjati, tassa santāne catūhi kammādīhi paccayehi uppannā pañcakkhandha dhammā itthibhāvāya pariṇamanti, so attabhāvo ekantena itthiliṅga itthinimitta itthikutta itthākappayutto hoti, no aññathā. Na ca itthindriyarūpaṃ te pañcakkhandhadhamme janeti, na ca upatthambhati, nāpi anupāleti, atha kho te dhammā attano attano paccayehi uppajjamānā evañcevañca uppajjantūti āṇaṃ ṭhapentaṃ viya tesu attano anubhāvaṃ pavatteti. Te ca dhammā tatheva uppajjanti, no aññathāti. Ayaṃ itthindriyarūpassa itthiliṅgādīsu issaratā. Esa nayo purisindriyarūpassa purisaliṅgādīsu issaratāyaṃ. Evaṃ ete dve dhammā liṅgādīsu indriyakicca sabbhāvato indriyā nāma hontīti.
Hadayavatthurūpaṃ pana dvinnaṃ viññāṇadhātūnaṃ nissayavatthukiccaṃ sādhayamānaṃpi tāsu indriyakiccaṃ na sādheti. Na hi bhāvita cittassa puggalassa hadayarūpe pasannevā appasanne vā jātepi manoviññāṇadhātuyo tadanuvattikā hontīti. Indriya paccayadīpanā niṭṭhitā.
from Theravada - Dhamma Bậc Giác Ngộ Chỉ Dạy Được Các Bậc Trưởng Lão Gìn Giữ & Lưu Truyền - Feed https://theravada.vn/16-indriyapaccayo/
0 notes
lethiphuonganh · 4 years
Text
6. Sahajātapaccayo
6. Sahajātapaccayo
Paccayadhammavibhāgo ca paccayuppannadhammavibhāgoca vuccati. Ekato uppannā sabbepi cittacetasikā dhammā aññamaññaṃ sahajāta paccayā ca honti sahajātapaccayuppannā ca. Paṭisandhināmakkhandhā ca paṭisandhisahajātaṃ hadayavatthu ca aññamaññaṃ sahajātapaccayā ca honti sahajātapaccayuppannā ca. Sabbāni mahābhūtānipi aññamaññaṃ sahajātapaccayā ca honti paccayuppannadhammā ca. Paṭisandhicittassa uppādakkhaṇe sabbāni kammajarūpāni ca pavattikāle tassa tassa cittassa uppādakkhaṇe tena tena cittena jātāni sabbāni cittajarūpāni ca sahajātacittassa paccayuppannāni nāma. Sabbāni upādārūpāni sahajātamahābhūtānaṃ paccayuppannāni nāma.
Kenaṭṭhena sahajāto, kenaṭṭhena paccayo. Saha jānanaṭṭhena sahajāto, upakārakaṭṭhena paccayo. Tattha sahajānanaṭṭhenāti yo dhammo jāyamāno attano paccayuppannehi dhammehi saheva sayañca jāyati uppajjati, attano paccayuppanne ca dhamme attanā saheva janeti uppādeti, tassa so attho sahajānanaṭṭho nāma.
Yathā sūriyo nāma udayanto sūriyātape ca sūriyā loke ca attanā saheva janayanto udeti. Yathā ca padīpo nāma jalanto padīpātape ca padīpāloke ca attanā saheva janayanto jalati. Evamevaṃ ayaṃ paccayadhammo uppajjamāno attano paccayuppannadhamme attanā saheva uppādeti. Tattha sūriyo viya ekameko nāma dhammo, sūriyātapā viya taṃsampayuttadhammā, sūriyālokā viya sahajātarūpadhammā. Tathā sūriyo viya ekameko mahābhūtarūpadhammo, sūriyātapā viya sahajātamahābhūtadhammā, sūriyālokā viya sahajātaupādārūpadhammā, esa nayo padīpupamāyapīti. Sahajātapaccayadīpanā niṭṭhitā.
source https://theravada.vn/6-sahajatapaccayo/ from Theravada https://theravadavn.blogspot.com/2020/07/6-sahajatapaccayo.html
0 notes
Photo
Tumblr media
"Sita Swayamvar" This is Sita Swayamvar, Sita ji selects herself, chooses. No one is authority over devotion. Only one who fulfills the conditions of Sita attains devotion. Whoever fulfilled her conditions, only he got devotion, knew Bhagwan Ram and became Ram itself. "Jaanat tumahi tumahi ho jayi" There the drop meets the ocean and becomes the ocean. "Brahm janeti bhrahmaiv bhavti" Humans like Ravan, who want to establish a monopoly on devotion forcefully, without fulfilling the conditions, are doomed. What are the conditions? First of all, follow Vishwamitra, follow a sant with faith. Then kill Tadka the argument, burn Subahu the temperament, and drive away Marich the illusion. The illusion of happiness happening in the world of misery, should get to an end. Then Ahilya, the unconscious intellect, should be enlightened by chanting. Just finally, ego of whatever it has been done till now, is the bow to be broken. Breaking it is the final stage of the attainment of devotion. The bow that is presented in the context is the ego of killing Tripurasur by Shiva, the enlightened great man. This bow is waiting to be broken at Bhagwan's hands. More clarity is possible with the following videos- https://youtu.be/7MLQoiVYsU0 And https://youtu.be/846txIiue0s http://shashwatatripti.wordpress.com #ramrajyamission #ramcharitmanas https://www.instagram.com/p/CUZG27rBnvj/?utm_medium=tumblr
0 notes